Friday, March 3, 2017

राघवयादवीयम -*विषय = विभिन्न संस्थाओं के संस्कृत ध्येय वाक्य—* विभिन्न रोगों में प्रयुक्त होने वाले प्राणायाम yog karne se achi health pane ke upaye


राघवयादवीयम


क्या ऐसा संभव है कि जब आप किताब को सीधा पढ़े तो रामायण की कथा पढ़ी जाए और जब उसी किताब में लिखे शब्दों को उल्टा करके पढ़े
तो कृष्ण भागवत की कथा सुनाई दे।

जी हां, कांचीपुरम के 17वीं शदी के कवि वेंकटाध्वरि रचित ग्रन्थ "राघवयादवीयम्" ऐसा ही एक अद्भुत ग्रन्थ है।

इस ग्रन्थ को
‘अनुलोम-विलोम काव्य’ भी कहा जाता है। पूरे ग्रन्थ में केवल 30 श्लोक हैं। इन श्लोकों को सीधे-सीधे
पढ़ते जाएँ, तो रामकथा बनती है और
विपरीत (उल्टा) क्रम में पढ़ने पर कृष्णकथा। इस प्रकार हैं तो केवल 30 श्लोक, लेकिन कृष्णकथा के भी 30 श्लोक जोड़ लिए जाएँ तो बनते हैं 60 श्लोक।

पुस्तक के नाम से भी यह प्रदर्शित होता है, राघव (राम) + यादव (कृष्ण) के चरित को बताने वाली गाथा है ~ "राघवयादवीयम।"

उदाहरण के तौर पर पुस्तक का पहला श्लोक हैः

वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥

अर्थातः
मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हूं, जो
जिनके ह्रदय में सीताजी रहती है तथा जिन्होंने अपनी पत्नी सीता के लिए सहयाद्री की पहाड़ियों से होते हुए लंका जाकर रावण का वध किया तथा वनवास पूरा कर अयोध्या वापिस लौटे।

विलोमम्:

सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥

अर्थातः
मैं रूक्मिणी तथा गोपियों के पूज्य भगवान श्रीकृष्ण के
चरणों में प्रणाम करता हूं, जो सदा ही मां लक्ष्मी के साथ
विराजमान है तथा जिनकी शोभा समस्त जवाहरातों की शोभा हर लेती है।

 " राघवयादवीयम" के ये 60 संस्कृत श्लोक इस प्रकार हैं:-

राघवयादवीयम् रामस्तोत्राणि
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥

विलोमम्:
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥

साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥

विलोमम्:
वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥

कामभारस्स्थलसारश्रीसौधासौघनवापिका ।
सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥

विलोमम्:
भूरिभूसुरकागारासनापीवरसारसा ।
कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥

रामधामसमानेनमागोरोधनमासताम् ।
नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥

विलोमम्:
यादवेनस्तुभारातासंररक्षमहामनाः ।
तां समानधरोगोमाननेमासमधामराः ॥ ४॥

यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥

विलोमम्:
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥

मारमं सुकुमाराभं रसाजापनृताश्रितं ।
काविरामदलापागोसमावामतरानते ॥ ६॥

विलोमम्:
तेन रातमवामास गोपालादमराविका ।
तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥

रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥

विलोमम्:
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥

सारसासमधाताक्षिभूम्नाधामसु सीतया ।
साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥

विलोमम्:
हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।
यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥

सागसाभरतायेभमाभातामन्युमत्तया ।
सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥

विलोमम्:
सारतागधियातापोपेतायामध्यमत्रसा ।
यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥

तानवादपकोमाभारामेकाननदाससा ।
यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥

विलोमम्:
हहदाहमयीकेकैकावासेद्ध्वृतालया ।
सासदाननकामेराभामाकोपदवानता ॥ १०॥

वरमानदसत्यासह्रीतपित्रादरादहो ।
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥

विलोमम्:
सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।
होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥

यानयानघधीतादा रसायास्तनयादवे ।
सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥

विलोमम्:
भानलोकिनपातासह्रीतायाविहितागसा ।
वेदयानस्तयासारदाताधीघनयानया ॥ १२॥

रागिराधुतिगर्वादारदाहोमहसाहह ।
यानगातभरद्वाजमायासीदमगाहिनः ॥ १३॥

विलोमम्:
नोहिगामदसीयामाजद्वारभतगानया ।
हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥

यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।
सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥

विलोमम्:
यात्रयाघनभोगातुं क्षयदं परमागसः ।
गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥

दण्डकां प्रदमोराजाल्याहतामयकारिहा ।
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥

विलोमम्:
नसदातनभोग्याभो नोनेतावनमास सः ।
हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥

सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥

विलोमम्:
हाधराविषदोनानागानाटोपरसाद्रुतम् ।
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥

सागमाकरपाताहाकंकेनावनतोहिसः ।
न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७ विलोमम्:
तं रसास्वजराकालंमारामार्दनमासन ।
सहितोनवनाकेकं हातापारकमागसा ॥ १७॥

तां स गोरमदोश्रीदो विग्रामसदरोतत ।
वैरमासपलाहारा विनासा रविवंशके ॥ १८॥

विलोमम्:
केशवं विरसानाविराहालापसमारवैः ।
ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥

गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।
सहसाहवधारोविकलोराजदरातिहा ॥ १९॥

विलोमम्:
हातिरादजरालोकविरोधावहसाहस ।
यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥

हतपापचयेहेयो लंकेशोयमसारधीः ।
राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥

विलोमम्:
घोरमाहग्रहंहाहापोरातेरविराजिराः ।
धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥

ताटकेयलवादेनोहारीहारिगिरासमः ।

हासहायजनासीतानाप्तेनादमनाभुवि  ॥ २१॥

विलोमम्:
विभुनामदनाप्तेनातासीनाजयहासहा ।
ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥

भारमाकुदशाकेनाशराधीकुहकेनहा ।
चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥

विलोमम्:
ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।
हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥

हारितोयदभोरामावियोगेनघवायुजः ।
तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥

विलोमम्:
योमराज्ञरसादोमोतापेतोहिममारुतम् ।
जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥

भानुभानुतभावामासदामोदपरोहतं ।
तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥

विलोमम्:
विंसवातकृतारातिक्षोभासारमताहतं ।
तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥

हंसजारुद्धबलजापरोदारसुभाजिनि ।
राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥

विलोमम्:
यं रमारयताघाविरक्षोरणवराजिरा ।
निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥

सागरातिगमाभातिनाकेशोसुरमासहः ।
तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥

विलोमम्:
जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।
हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥

वीरवानरसेनस्य त्राताभादवता हि सः ।
तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥

विलोमम्
नातुसेवनतोयस्यदयागोरिवधायतः ।
सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥

हारिसाहसलंकेनासुभेदीमहितोहिसः ।
चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥

विलोमम्
हार्तिदायधरामारमोराजोनुतभूरुचा ।
सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥

नालिकेरसुभाकारागारासौसुरसापिका ।
रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥

विलोमम्:
नामुनानहिजेभेरापूरामेक्षरिणावरा ।
कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥

साग्र्यतामरसागारामक्षामाघनभारगौः ॥
निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥

विलोमम्:
भाजरागसुमेराश्रीसत्याजिरपदेजनि ।स
गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥

॥ इति श्रीवेङ्कटाध्वरि कृतं श्री  ।।

कृपया अपना थोड़ा सा कीमती वक्त निकाले और उपरोक्त श्लोको को गौर से अवलोकन करें की दुनिया में कहीं भी ऐसा नही पाया गया ग्रंथ है ।




न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः।
न ज्ञानेन विना मोक्षो न दानेन विना यशः॥

धैर्य के बिना धन, वीरता के बिना विजय, ज्ञान के बिना मोक्ष और दान के बिना यश प्राप्त नहीं होता है।। अर्थात् धैर्यं शैर्यं ज्ञानं दानञ्च विना जीवनं न अजीवनमशान्तिपूर्णञ्च ।।।


*विषय =  विभिन्न संस्थाओं के संस्कृत ध्येय वाक्य—*


*1-आर्य समाज-* – कृण्वन्तो विश्वमार्यम्

*2-आर्य वीर दल-* – अस्माकं वीरा उत्तरे भवन्तु

*3-भारत सरकार-* – सत्यमेव जयते

*4-लोक सभा-* – धर्मचक्र प्रवर्तनाय

*5-उच्चतम न्यायालय-* – यतो धर्मस्ततो जयः

*6-आल इंडिया रेडियो* –सर्वजन हिताय सर्वजनसुखाय‌

*7-दूरदर्शन* — सत्यं शिवम् सुन्दरम

*8-गोवा राज्य* — सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।

*9-भारतीय जीवन बीमा निगम* — योगक्षेमं वहाम्यहम्

*10-डाक तार विभाग*– अहर्निशं सेवामहे

*11-श्रम मंत्रालय*— श्रम एव जयते

*12-भारतीय सांख्यिकी संस्थान* — भिन्नेष्वेकस्य दर्शनम्

*13-थल सेना-* – सेवा अस्माकं धर्मः

*14-वायु सेना-* – नभःस्पृशं दीप्तम्

*15-जल सेना-* – शं नो वरुणः

*16-मुंबई पुलिस-* – सद्रक्षणाय खलनिग्रहणाय

*17-हिंदी अकादमी* — अहम् राष्ट्री संगमनी वसूनाम

*18-भारतीय राष्ट्रीय विज्ञानं अकादमी* — हव्याभिर्भगः सवितुर्वरेण्यं

*19-भारतीय प्रशासनिक सेवा अकादमी-* – योगः कर्मसु कौशलं

*20-विश्वविद्यालय अनुदान आयोग-* – ज्ञान-विज्ञानं विमुक्तये

*21-नेशनल कौंसिल फॉर टीचर एजुकेशन* — गुरुः गुरुतामो धामः

*22-गुरुकुल काङ्गडी विश्वविद्यालय* — ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत

*23-इन्द्रप्रस्थविश्वविद्यालय* — ज्योतिर्व्रणीततमसो विजानन

*24-काशी हिन्दू विश्वविद्यालय* — विद्ययाऽमृतमश्नुते

*25-आन्ध्र विश्वविद्यालय* — तेजस्विनावधीतमस्तु

*26-बंगाल अभियांत्रिकी एवं विज्ञान विश्वविद्यालय,शिवपुर-* – उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत

*28-गुजरात राष्ट्रीय विधि विश्वविद्यालय* -आनो भद्राः क्रतवो यन्तु विश्वतः

*29- राष्ट्रिय संस्कृत संस्थान-* योSनूचानः स नो महान्

*30-संपूणानंद संस्कृत विश्वविद्यालय-* – श्रुतं मे गोपय

*31-श्री वैंकटेश्वर विश्वविद्यालय*- – ज्ञानं सम्यग् वेक्षणम्

*32-कालीकट विश्वविद्यालय-* – निर्मय कर्मणा श्री

*33-दिल्ली विश्वविद्यालय-* – निष्ठा धृति: सत्यम्

*34-केरल विश्वविद्यालय-* – कर्मणि व्यज्यते प्रज्ञा

*35-राजस्थान विश्वविद्यालय-* – धर्मो विश्वस्यजगतः प्रतिष्ठा

*36-पश्चिम बंगाल राष्ट्रीय न्यायिक विज्ञान विश्वविद्यालय-* – युक्तिहीने विचारे तु धर्महानि: प्रजायते

*37-वनस्थली विद्यापीठ-* सा विद्या या विमुक्तये।

*38-राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद्*-विद्याsमृतमश्नुते।

*39-केन्द्रीय विद्यालय-* – तत् त्वं पूषन् अपावृणु

*40-केन्द्रीय माध्यमिक शिक्षा बोर्ड-* – असतो मा सद् गमय

*41-प्रौद्योगिकीमहाविद्यालय, त्रिवेन्द्रम* – कर्मज्यायो हि अकर्मण:

*42-देवी अहिल्या विश्वविद्यालय, इन्दौर* -धियो यो नः प्रचोदयात्

*43-गोविंद बल्लभ पंत अभियांत्रिकी महाविद्यालय, पौड़ी* -तमसो मा ज्योतिर्गमय

*44-मदन मोहन मालवीय अभियांत्रिकी महाविद्यालय,गोरखपुर-* – योगः कर्मसु कौशलम्

*45-भारतीय प्रशासनिक कर्मचारी महाविद्यालय, हैदराबाद-* संगच्छध्वं संवदध्वम्

*46-इंडिया विश्वविद्यालय का राष्ट्रीय विधि विद्यालय-*धर्मो रक्षति रक्षितः

*47-संत स्टीफन महाविद्यालय, दिल्ली-* – सत्यमेव विजयते नानृतम्

*48-अखिल भारतीय आयुर्विज्ञान संस्थान-* – शरीरमाद्यं खलुधर्मसाधनम्

*49-विश्वेश्वरैया राष्ट्रीय प्रौद्योगिकी संस्थान, नागपुर* -योग: कर्मसु कौशलम्

*50-मोतीलाल नेहरू राष्ट्रीय प्रौद्योगिकी संस्थान,इलाहाबाद-* – सिद्धिर्भवति कर्मजा

*51-बिरला प्रौद्योगिकी एवं विज्ञान संस्थान, पिलानी* -ज्ञानं परमं बलम्

*52-भारतीय प्रौद्योगिकी संस्थान खड़गपुर* – योगः कर्मसुकौशलम्

*53-भारतीय प्रौद्योगिकी संस्थान मुंबई-* – ज्ञानं परमं ध्येयम्

*54-भारतीय प्रौद्योगिकी संस्थान कानपुर* -तमसो मा ज्योतिर्गमय

*55-भारतीय प्रौद्योगिकी संस्थान चेन्नई -*सिद्धिर्भवति कर्मजा

*56-भारतीय प्रौद्योगिकी संस्थान रुड़की* – श्रमं विना नकिमपि साध्यम्

*57-भारतीय प्रबंधन संस्थान अहमदाबाद* -विद्या विनियोगाद्विकास:

*58-भारतीय प्रबंधन संस्थान बंगलौर-* – तेजस्वि नावधीतमस्तु

*59-भारतीय प्रबंधन संस्थान कोझीकोड*– योगः कर्मसु कौशलम्

*60-सेना ई एम ई कोर-* – कर्मह हि धर्मह

*61-सेना राजपूताना राजफल-* — वीर भोग्या वसुन्धरा

*62-सेना मेडिकल कोर-* –सर्वे संतु निरामया

*63-सेना शिक्षा कोर-* — विदैव बलम

*64-सेना एयर डिफेन्स-* — आकाशेय शत्रुन जहि

*65-सेना ग्रेनेडियर रेजिमेन्ट-* — सर्वदा शक्तिशालिं

*66-सेना राजपूत बटालियन-* — सर्वत्र विजये

*67-सेना डोगरा रेजिमेन्ट-* — कर्तव्यम अन्वात्मा

*68-सेना गढवाल रायफल-* — युद्धया कृत निश्चया

 *69-सेना कुमायू रेजिमेन्ट-* — पराक्रमो विजयते

*70-सेना महार रेजिमेन्ट-* — यश सिद्धि

*71-सेना जम्मू काश्मीर रायफल-* – प्रस्थ रणवीरता

*72-सेना कश्मीर लाइट इंफैन्ट्री-* — बलिदानं वीर लक्षयं

*73-सेना इंजीनियर रेजिमेन्ट-* – सर्वत्र

*74-भारतीय तट रक्षक*-वयम् रक्षामः

*75-सैन्य विद्यालय* — युद्धं प्र्गायय

*76-सैन्य अनुसंधान केंद्र-* — बालस्य मूलं विज्ञानम-

*77-नेपाल सरकार-* – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

*78-इंडोनेशिया-जलसेना* – जलेष्वेव जयामहेअसेह राज्य (इंडोनेशिया)-

*79-पञ्चचितकोलंबो विश्वविद्यालय- (श्रीलंका)* – बुद्धि: सर्वत्र भ्राजते

*80-मोराटुवा विश्वविद्यालय (श्रीलंका)* – विद्यैव सर्वधनम्

*81-पेरादेनिया विश्वविद्यालय* – सर्वस्य लोचनशास्त्रम्-

*82- ज.रा.रा.संस्कृत विश्विद्यालय-*ऋतञ्च स्वाध्याय-प्रवचने च

*83- दिल्ली विश्वविद्यालय-* निष्ठा घृतिः सत्यम्

*84- गोरखपुर विश्वविद्यालय-* आ नो भद्रा ऋतवो: यन्तु विश्वतः

*85- जय नारायण व्यास विश्वविद्यालय-* विद्या शक्तिः समस्तानां शक्तिः

*86- आचार्य नागार्जुन विश्वविद्यालय-* सत्ये सर्वं प्रतिष्ठितम

*87- राजस्थान अभियांत्रिक विश्वविद्यालय-* ज्ञानं सम्यगवेक्षणम्

*88- आंध्र विश्विद्यालय-* तेजस्वि नावधीतमस्तु

*89. बंगलौर विश्विद्यालय-* ज्ञानं विज्ञान सहितम्

*90- हरियाणा बोर्ड-* तमसो मा ज्योतिर्गमय

*91.CBSE-* असतो मा सद्गमय

*92- IIM लखनऊ* – सुप्रबन्धे राष्ट्र समृद्ध

*93-भारतीय खनन विद्यालय धनबाद-* उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत

*94- जवाहर नवोदय विद्यालय-* प्रज्ञानम ब्रह्म

*95- केंद्रीय विद्यालय-* तत्त्वं पूषनपावृणु

*96- उस्मानिया विश्विद्यालय-* तमसो मा ज्योतिर्गमय

*97. पंजाब विश्वविद्यालय-* तमसो मा ज्योतिर्गमय

*98. संत जेवियर स्कूल बोकारो-*  रूपांतरीकरणीय

*99. सैनिक स्कूल चित्तौड़-* न दैन्यं न पलायनम्

*100. मुम्बई विश्विद्यालय-* शीलवृतफला विद्या

*101. मैसूर विश्वविद्यालय-* न हिज्ञानेन सदृशम्


विभिन्न रोगों में प्रयुक्त होने वाले प्राणायाम yog karne se achi health pane ke upaye

विभिन्न रोगों में प्रयुक्त होने वाले प्राणायाम

(१.) भस्त्रिका-प्राणायाम----सर्दी, जुकाम, एलर्जी, श्वास-रोग, दमा, पुराना नजला, शाइनस, थायराइड, टॉन्सिल, गले के समस्त रोग आदि विकारों में लाभ होता है ।

शरीर के विषाक्ता तथा विजातीय द्रव्यों का निष्कासन होता है व हृदय तथा मस्तिष्क को शुद्ध प्राणवायु मिलने से आरोग्य लाभ होता है ।

(२.) कपालभाति----समस्त कफज विकार दमा, एलर्जी, साइनस, मोटापा, मधुमेह, गैस, कब्ज, अम्लपित्त, वृक्क तथा प्रोस्टेट से सम्बन्धित विकार, आमाशय, अग्नाशय तथा यकृत-प्लीहा विकारों में लाभ होता है ।

(३.) बाह्य-प्राणायाम (रेचक)---स्वप्न-दोष, शीघ्रपतन आदि धातु विकारों तथा उदर रोग, गुदाभ्रंश, अर्श, फिशर, भगन्दर, योनिभ्रंश, बहुमूत्र एवं यौन रोगों में लाभ होता है । इससे जठराग्नि प्रदीप्त होती  है ।

(४.) उज्जायी----जीर्ण प्रतिश्याय, पुरानी खाँसी, थायराइड ग्रन्थि की अल्प तथा अति क्रियाशीलता से उत्पन्न विकार, हृदय रोग, फुफ्फुस एवं कण्ठ-विकार, अनिद्रा, मानसिक तनाव, टॉन्सिल, अजीर्ण, आमवात, जलोदर, क्षय तथा ज्वर में लाभ होता है ।

(५.) अनुलोम-विलोम---कैंसर, श्वित्र आदि त्वचा विकार, सोरायसिस, मस्क्युलर डिस्ट्रॉफी, एस. एल. ई. , नपुंसकता, एड्स, जुकाम, अस्थमा, खाँसी, टॉन्सिल आदि कफज विकार तथा कॉलेस्ट्राल जन्य विकारों में लाभ होता है ।

(६.) भ्रामरी---कैंसर, अवसाद, आधाशीशी का दर्द, हृदय विकार, नेत्र रोग, मानसिक तनाव, उत्तेजना तथा उच्च रक्त चाप आदि में लाभ ।

(७.) उद्गीथ---श्वास आदि कफज विकारों में लाभप्रद ।

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...