Saturday, June 3, 2023

प्रथम दिवसः*१) *मम नाम* उपेन्द्र: *भवतः/भवत्याः नाम* किम् ? (परिचय-introduce ) भवतः- पु लिंगः Male / भवत्याः-स्त्री लिंगः female

प्रथम दिवसः*

१) *मम नाम* उपेन्द्र:

   *भवतः/भवत्याः नाम* किम् ? 
(परिचय-introduce ) भवतः- पु लिंगः Male / भवत्याः-स्त्री लिंगः female

२) *सः* बालकः/ *सा* बालिका/तत् फलम्
     (सः-पुलिंगः Male/ सा-स्त्रीलिंगः female/तत्- न लिंगः Third gender) 

३) *एषः* शिक्षकः/ *एषा* शिक्षिका/एतत् फलम्।
   (एषः-पुलिंग Male / एषा-स्त्रीलिंग Female /एतत्-न.लिंग Third gender) 

४) एषः नायकः *वा* ? *आम्* ,एषः नायकः । *न* , एषः शिक्षकः। 
    (आम्-हाँ Yes /न-नहिं No) 

५) *अस्ति* / *नास्ति*-- आरक्षकः अस्ति । आरक्षिका नास्ति।        
(अस्ति-हे yes / नास्ति-नहिं हे No) 

६) अत्र--रामः *अत्र* अस्ति । (अत्र-यहाॅ here)
    तत्र--गायकः *तत्र* अस्ति । (तत्र-वहाॅ Thare)
    कुत्र- लेखकः *कुत्र* अस्ति ? (कुत्र-कहाॅ where)
    अन्यत्र--पाचकः *अन्यत्र* अस्ति । (अन्यत्र- दूसरे जगह second place)
    सर्वत्र--वायुः *सर्वत्र* अस्ति । (सर्वत्र-हर जगह every where)
    एकत्र--बालकगणः *एकत्र* अस्ति । (एकत्र- हर जगह one place)

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...